A 978-32(1) Āpaduddhārabaṭukabhairavastavarāja

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 978/32
Title: Āpaduddhārabaṭukabhairavastavarāja
Dimensions: 14.5 x 5.7 cm x 56 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date: NS 876
Acc No.: NAK 4/2174
Remarks:


Reel No. A 978-32 MTM Inventory No.: 8448

Title Āpaduddhāraka Baṭukabhairavastavarāja

Remarks ascribed to Rudrayāmala

Subject Stotra

Language Sanskrit

Manuscript Details

Script Newari

Material Nepali paper, Thyasaphu

State complete

Size 14.5 x 5.7 cm

Binding Hole none

Folios 56

Lines per Folio 5

Date of Copying SAM (NS) 876

Place of Deposit NAK

Accession No. 4/2174

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śrībhairavāya namaḥ || ||

asya śrīvaṭukabhairavanāmāṣṭaśatakasyāpaddhārastotrasya |

bṛhaddāraśvakaṛṣiśirasi || anuṣṭupcchando mukhe || āpaduddhārabhairavo devatā hṛdi || aṣṭabāhuṃ trinayanam iti bījaṃ || dhaṃ śaktiṃ hrīṃ sīlakaṃ caturvvidhapuruṣārthasiddhaye samārādhane viniyogaḥ || (exp. 3b1–5)

End

bhairavopi prahṛṣṭobhūt sa svayaṃ ca maheśvaraḥ

†sya laśva ja† parameśvarīṃ |

evaṃ śṛtvā tato devī nāmāṣṭaśatam uttamaṃ ||

saṃtoṣaṃ paramaṃ prāpya bhairavasya mahātmanaḥ |

jajāpa parayā bhaktyā sadā sarvveśvareśvarī || || (exp. 16b2–4)

Colophon

iti śrīviśvasāroddhāre rudrayāmale pmāmaheśvarasaṃvāde āpaduddhārakaṃ vaṭukabhairavastavarājaṃ samāptaḥ (!) || 22 || ❖ oṃ hrīṃ vaṭukāya āpaduddhāraṇāya kuru kuru vaṭukāya hrīṃ oṃ vacad bhūve svāhā || || (exp. 16b4–17t2)

Microfilm Details

Reel No. A 978/32a

Date of Filming 23-01-1985

Exposures 67

Used Copy Kathmandu

Type of Film positive

Remarks The text is on exps. 3b–17t.

exps. 3 and 4 are two exposures of the same folio

Catalogued by RT

Date 07-03-2005

Bibliography