A 978-32(1) Āpaduddhārabaṭukabhairavastavarāja
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 978/32
Title: Āpaduddhārabaṭukabhairavastavarāja
Dimensions: 14.5 x 5.7 cm x 56 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date: NS 876
Acc No.: NAK 4/2174
Remarks:
Reel No. A 978-32 MTM Inventory No.: 8448
Title Āpaduddhāraka Baṭukabhairavastavarāja
Remarks ascribed to Rudrayāmala
Subject Stotra
Language Sanskrit
Manuscript Details
Script Newari
Material Nepali paper, Thyasaphu
State complete
Size 14.5 x 5.7 cm
Binding Hole none
Folios 56
Lines per Folio 5
Date of Copying SAM (NS) 876
Place of Deposit NAK
Accession No. 4/2174
Manuscript Features
Excerpts
Beginning
❖ oṃ namaḥ śrībhairavāya namaḥ || ||
asya śrīvaṭukabhairavanāmāṣṭaśatakasyāpaddhārastotrasya |
bṛhaddāraśvakaṛṣiśirasi || anuṣṭupcchando mukhe || āpaduddhārabhairavo devatā hṛdi || aṣṭabāhuṃ trinayanam iti bījaṃ || dhaṃ śaktiṃ hrīṃ sīlakaṃ caturvvidhapuruṣārthasiddhaye samārādhane viniyogaḥ || (exp. 3b1–5)
End
bhairavopi prahṛṣṭobhūt sa svayaṃ ca maheśvaraḥ
†sya laśva ja† parameśvarīṃ |
evaṃ śṛtvā tato devī nāmāṣṭaśatam uttamaṃ ||
saṃtoṣaṃ paramaṃ prāpya bhairavasya mahātmanaḥ |
jajāpa parayā bhaktyā sadā sarvveśvareśvarī || || (exp. 16b2–4)
Colophon
iti śrīviśvasāroddhāre rudrayāmale pmāmaheśvarasaṃvāde āpaduddhārakaṃ vaṭukabhairavastavarājaṃ samāptaḥ (!) || 22 || ❖ oṃ hrīṃ vaṭukāya āpaduddhāraṇāya kuru kuru vaṭukāya hrīṃ oṃ vacad bhūve svāhā || || (exp. 16b4–17t2)
Microfilm Details
Reel No. A 978/32a
Date of Filming 23-01-1985
Exposures 67
Used Copy Kathmandu
Type of Film positive
Remarks The text is on exps. 3b–17t.
exps. 3 and 4 are two exposures of the same folio
Catalogued by RT
Date 07-03-2005
Bibliography